Declension table of ?indravana

Deva

NeuterSingularDualPlural
Nominativeindravanam indravane indravanāni
Vocativeindravana indravane indravanāni
Accusativeindravanam indravane indravanāni
Instrumentalindravanena indravanābhyām indravanaiḥ
Dativeindravanāya indravanābhyām indravanebhyaḥ
Ablativeindravanāt indravanābhyām indravanebhyaḥ
Genitiveindravanasya indravanayoḥ indravanānām
Locativeindravane indravanayoḥ indravaneṣu

Compound indravana -

Adverb -indravanam -indravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria