Declension table of ?indravaidūrya

Deva

NeuterSingularDualPlural
Nominativeindravaidūryam indravaidūrye indravaidūryāṇi
Vocativeindravaidūrya indravaidūrye indravaidūryāṇi
Accusativeindravaidūryam indravaidūrye indravaidūryāṇi
Instrumentalindravaidūryeṇa indravaidūryābhyām indravaidūryaiḥ
Dativeindravaidūryāya indravaidūryābhyām indravaidūryebhyaḥ
Ablativeindravaidūryāt indravaidūryābhyām indravaidūryebhyaḥ
Genitiveindravaidūryasya indravaidūryayoḥ indravaidūryāṇām
Locativeindravaidūrye indravaidūryayoḥ indravaidūryeṣu

Compound indravaidūrya -

Adverb -indravaidūryam -indravaidūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria