Declension table of ?indravāyu

Deva

MasculineSingularDualPlural
Nominativeindravāyuḥ indravāyū indravāyavaḥ
Vocativeindravāyo indravāyū indravāyavaḥ
Accusativeindravāyum indravāyū indravāyūn
Instrumentalindravāyuṇā indravāyubhyām indravāyubhiḥ
Dativeindravāyave indravāyubhyām indravāyubhyaḥ
Ablativeindravāyoḥ indravāyubhyām indravāyubhyaḥ
Genitiveindravāyoḥ indravāyvoḥ indravāyūṇām
Locativeindravāyau indravāyvoḥ indravāyuṣu

Compound indravāyu -

Adverb -indravāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria