Declension table of ?indravātatama

Deva

MasculineSingularDualPlural
Nominativeindravātatamaḥ indravātatamau indravātatamāḥ
Vocativeindravātatama indravātatamau indravātatamāḥ
Accusativeindravātatamam indravātatamau indravātatamān
Instrumentalindravātatamena indravātatamābhyām indravātatamaiḥ indravātatamebhiḥ
Dativeindravātatamāya indravātatamābhyām indravātatamebhyaḥ
Ablativeindravātatamāt indravātatamābhyām indravātatamebhyaḥ
Genitiveindravātatamasya indravātatamayoḥ indravātatamānām
Locativeindravātatame indravātatamayoḥ indravātatameṣu

Compound indravātatama -

Adverb -indravātatamam -indravātatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria