Declension table of ?indravāruṇikā

Deva

FeminineSingularDualPlural
Nominativeindravāruṇikā indravāruṇike indravāruṇikāḥ
Vocativeindravāruṇike indravāruṇike indravāruṇikāḥ
Accusativeindravāruṇikām indravāruṇike indravāruṇikāḥ
Instrumentalindravāruṇikayā indravāruṇikābhyām indravāruṇikābhiḥ
Dativeindravāruṇikāyai indravāruṇikābhyām indravāruṇikābhyaḥ
Ablativeindravāruṇikāyāḥ indravāruṇikābhyām indravāruṇikābhyaḥ
Genitiveindravāruṇikāyāḥ indravāruṇikayoḥ indravāruṇikānām
Locativeindravāruṇikāyām indravāruṇikayoḥ indravāruṇikāsu

Adverb -indravāruṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria