Declension table of ?indravāruṇī

Deva

FeminineSingularDualPlural
Nominativeindravāruṇī indravāruṇyau indravāruṇyaḥ
Vocativeindravāruṇi indravāruṇyau indravāruṇyaḥ
Accusativeindravāruṇīm indravāruṇyau indravāruṇīḥ
Instrumentalindravāruṇyā indravāruṇībhyām indravāruṇībhiḥ
Dativeindravāruṇyai indravāruṇībhyām indravāruṇībhyaḥ
Ablativeindravāruṇyāḥ indravāruṇībhyām indravāruṇībhyaḥ
Genitiveindravāruṇyāḥ indravāruṇyoḥ indravāruṇīnām
Locativeindravāruṇyām indravāruṇyoḥ indravāruṇīṣu

Compound indravāruṇi - indravāruṇī -

Adverb -indravāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria