Declension table of ?indravāhana

Deva

NeuterSingularDualPlural
Nominativeindravāhanam indravāhane indravāhanāni
Vocativeindravāhana indravāhane indravāhanāni
Accusativeindravāhanam indravāhane indravāhanāni
Instrumentalindravāhanena indravāhanābhyām indravāhanaiḥ
Dativeindravāhanāya indravāhanābhyām indravāhanebhyaḥ
Ablativeindravāhanāt indravāhanābhyām indravāhanebhyaḥ
Genitiveindravāhanasya indravāhanayoḥ indravāhanānām
Locativeindravāhane indravāhanayoḥ indravāhaneṣu

Compound indravāhana -

Adverb -indravāhanam -indravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria