Declension table of ?indravāha

Deva

MasculineSingularDualPlural
Nominativeindravāhaḥ indravāhau indravāhāḥ
Vocativeindravāha indravāhau indravāhāḥ
Accusativeindravāham indravāhau indravāhān
Instrumentalindravāheṇa indravāhābhyām indravāhaiḥ indravāhebhiḥ
Dativeindravāhāya indravāhābhyām indravāhebhyaḥ
Ablativeindravāhāt indravāhābhyām indravāhebhyaḥ
Genitiveindravāhasya indravāhayoḥ indravāhāṇām
Locativeindravāhe indravāhayoḥ indravāheṣu

Compound indravāha -

Adverb -indravāham -indravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria