Declension table of ?indravaṃśā

Deva

FeminineSingularDualPlural
Nominativeindravaṃśā indravaṃśe indravaṃśāḥ
Vocativeindravaṃśe indravaṃśe indravaṃśāḥ
Accusativeindravaṃśām indravaṃśe indravaṃśāḥ
Instrumentalindravaṃśayā indravaṃśābhyām indravaṃśābhiḥ
Dativeindravaṃśāyai indravaṃśābhyām indravaṃśābhyaḥ
Ablativeindravaṃśāyāḥ indravaṃśābhyām indravaṃśābhyaḥ
Genitiveindravaṃśāyāḥ indravaṃśayoḥ indravaṃśānām
Locativeindravaṃśāyām indravaṃśayoḥ indravaṃśāsu

Adverb -indravaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria