Declension table of ?indravṛkṣa

Deva

MasculineSingularDualPlural
Nominativeindravṛkṣaḥ indravṛkṣau indravṛkṣāḥ
Vocativeindravṛkṣa indravṛkṣau indravṛkṣāḥ
Accusativeindravṛkṣam indravṛkṣau indravṛkṣān
Instrumentalindravṛkṣeṇa indravṛkṣābhyām indravṛkṣaiḥ indravṛkṣebhiḥ
Dativeindravṛkṣāya indravṛkṣābhyām indravṛkṣebhyaḥ
Ablativeindravṛkṣāt indravṛkṣābhyām indravṛkṣebhyaḥ
Genitiveindravṛkṣasya indravṛkṣayoḥ indravṛkṣāṇām
Locativeindravṛkṣe indravṛkṣayoḥ indravṛkṣeṣu

Compound indravṛkṣa -

Adverb -indravṛkṣam -indravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria