Declension table of ?indravṛddhika

Deva

MasculineSingularDualPlural
Nominativeindravṛddhikaḥ indravṛddhikau indravṛddhikāḥ
Vocativeindravṛddhika indravṛddhikau indravṛddhikāḥ
Accusativeindravṛddhikam indravṛddhikau indravṛddhikān
Instrumentalindravṛddhikena indravṛddhikābhyām indravṛddhikaiḥ indravṛddhikebhiḥ
Dativeindravṛddhikāya indravṛddhikābhyām indravṛddhikebhyaḥ
Ablativeindravṛddhikāt indravṛddhikābhyām indravṛddhikebhyaḥ
Genitiveindravṛddhikasya indravṛddhikayoḥ indravṛddhikānām
Locativeindravṛddhike indravṛddhikayoḥ indravṛddhikeṣu

Compound indravṛddhika -

Adverb -indravṛddhikam -indravṛddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria