Declension table of ?indratvota

Deva

NeuterSingularDualPlural
Nominativeindratvotam indratvote indratvotāni
Vocativeindratvota indratvote indratvotāni
Accusativeindratvotam indratvote indratvotāni
Instrumentalindratvotena indratvotābhyām indratvotaiḥ
Dativeindratvotāya indratvotābhyām indratvotebhyaḥ
Ablativeindratvotāt indratvotābhyām indratvotebhyaḥ
Genitiveindratvotasya indratvotayoḥ indratvotānām
Locativeindratvote indratvotayoḥ indratvoteṣu

Compound indratvota -

Adverb -indratvotam -indratvotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria