Declension table of indratva

Deva

NeuterSingularDualPlural
Nominativeindratvam indratve indratvāni
Vocativeindratva indratve indratvāni
Accusativeindratvam indratve indratvāni
Instrumentalindratvena indratvābhyām indratvaiḥ
Dativeindratvāya indratvābhyām indratvebhyaḥ
Ablativeindratvāt indratvābhyām indratvebhyaḥ
Genitiveindratvasya indratvayoḥ indratvānām
Locativeindratve indratvayoḥ indratveṣu

Compound indratva -

Adverb -indratvam -indratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria