Declension table of ?indratūrīya

Deva

NeuterSingularDualPlural
Nominativeindratūrīyam indratūrīye indratūrīyāṇi
Vocativeindratūrīya indratūrīye indratūrīyāṇi
Accusativeindratūrīyam indratūrīye indratūrīyāṇi
Instrumentalindratūrīyeṇa indratūrīyābhyām indratūrīyaiḥ
Dativeindratūrīyāya indratūrīyābhyām indratūrīyebhyaḥ
Ablativeindratūrīyāt indratūrīyābhyām indratūrīyebhyaḥ
Genitiveindratūrīyasya indratūrīyayoḥ indratūrīyāṇām
Locativeindratūrīye indratūrīyayoḥ indratūrīyeṣu

Compound indratūrīya -

Adverb -indratūrīyam -indratūrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria