Declension table of ?indratūlaka

Deva

NeuterSingularDualPlural
Nominativeindratūlakam indratūlake indratūlakāni
Vocativeindratūlaka indratūlake indratūlakāni
Accusativeindratūlakam indratūlake indratūlakāni
Instrumentalindratūlakena indratūlakābhyām indratūlakaiḥ
Dativeindratūlakāya indratūlakābhyām indratūlakebhyaḥ
Ablativeindratūlakāt indratūlakābhyām indratūlakebhyaḥ
Genitiveindratūlakasya indratūlakayoḥ indratūlakānām
Locativeindratūlake indratūlakayoḥ indratūlakeṣu

Compound indratūlaka -

Adverb -indratūlakam -indratūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria