Declension table of ?indrataru

Deva

MasculineSingularDualPlural
Nominativeindrataruḥ indratarū indrataravaḥ
Vocativeindrataro indratarū indrataravaḥ
Accusativeindratarum indratarū indratarūn
Instrumentalindrataruṇā indratarubhyām indratarubhiḥ
Dativeindratarave indratarubhyām indratarubhyaḥ
Ablativeindrataroḥ indratarubhyām indratarubhyaḥ
Genitiveindrataroḥ indratarvoḥ indratarūṇām
Locativeindratarau indratarvoḥ indrataruṣu

Compound indrataru -

Adverb -indrataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria