Declension table of ?indratamā

Deva

FeminineSingularDualPlural
Nominativeindratamā indratame indratamāḥ
Vocativeindratame indratame indratamāḥ
Accusativeindratamām indratame indratamāḥ
Instrumentalindratamayā indratamābhyām indratamābhiḥ
Dativeindratamāyai indratamābhyām indratamābhyaḥ
Ablativeindratamāyāḥ indratamābhyām indratamābhyaḥ
Genitiveindratamāyāḥ indratamayoḥ indratamānām
Locativeindratamāyām indratamayoḥ indratamāsu

Adverb -indratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria