Declension table of ?indratama

Deva

MasculineSingularDualPlural
Nominativeindratamaḥ indratamau indratamāḥ
Vocativeindratama indratamau indratamāḥ
Accusativeindratamam indratamau indratamān
Instrumentalindratamena indratamābhyām indratamaiḥ indratamebhiḥ
Dativeindratamāya indratamābhyām indratamebhyaḥ
Ablativeindratamāt indratamābhyām indratamebhyaḥ
Genitiveindratamasya indratamayoḥ indratamānām
Locativeindratame indratamayoḥ indratameṣu

Compound indratama -

Adverb -indratamam -indratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria