Declension table of ?indrasyābhikranda

Deva

MasculineSingularDualPlural
Nominativeindrasyābhikrandaḥ indrasyābhikrandau indrasyābhikrandāḥ
Vocativeindrasyābhikranda indrasyābhikrandau indrasyābhikrandāḥ
Accusativeindrasyābhikrandam indrasyābhikrandau indrasyābhikrandān
Instrumentalindrasyābhikrandena indrasyābhikrandābhyām indrasyābhikrandaiḥ indrasyābhikrandebhiḥ
Dativeindrasyābhikrandāya indrasyābhikrandābhyām indrasyābhikrandebhyaḥ
Ablativeindrasyābhikrandāt indrasyābhikrandābhyām indrasyābhikrandebhyaḥ
Genitiveindrasyābhikrandasya indrasyābhikrandayoḥ indrasyābhikrandānām
Locativeindrasyābhikrande indrasyābhikrandayoḥ indrasyābhikrandeṣu

Compound indrasyābhikranda -

Adverb -indrasyābhikrandam -indrasyābhikrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria