Declension table of ?indrasvat

Deva

NeuterSingularDualPlural
Nominativeindrasvat indrasvantī indrasvatī indrasvanti
Vocativeindrasvat indrasvantī indrasvatī indrasvanti
Accusativeindrasvat indrasvantī indrasvatī indrasvanti
Instrumentalindrasvatā indrasvadbhyām indrasvadbhiḥ
Dativeindrasvate indrasvadbhyām indrasvadbhyaḥ
Ablativeindrasvataḥ indrasvadbhyām indrasvadbhyaḥ
Genitiveindrasvataḥ indrasvatoḥ indrasvatām
Locativeindrasvati indrasvatoḥ indrasvatsu

Adverb -indrasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria