Declension table of ?indrasvat

Deva

MasculineSingularDualPlural
Nominativeindrasvān indrasvantau indrasvantaḥ
Vocativeindrasvan indrasvantau indrasvantaḥ
Accusativeindrasvantam indrasvantau indrasvataḥ
Instrumentalindrasvatā indrasvadbhyām indrasvadbhiḥ
Dativeindrasvate indrasvadbhyām indrasvadbhyaḥ
Ablativeindrasvataḥ indrasvadbhyām indrasvadbhyaḥ
Genitiveindrasvataḥ indrasvatoḥ indrasvatām
Locativeindrasvati indrasvatoḥ indrasvatsu

Compound indrasvat -

Adverb -indrasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria