Declension table of ?indrasūnu

Deva

MasculineSingularDualPlural
Nominativeindrasūnuḥ indrasūnū indrasūnavaḥ
Vocativeindrasūno indrasūnū indrasūnavaḥ
Accusativeindrasūnum indrasūnū indrasūnūn
Instrumentalindrasūnunā indrasūnubhyām indrasūnubhiḥ
Dativeindrasūnave indrasūnubhyām indrasūnubhyaḥ
Ablativeindrasūnoḥ indrasūnubhyām indrasūnubhyaḥ
Genitiveindrasūnoḥ indrasūnvoḥ indrasūnūnām
Locativeindrasūnau indrasūnvoḥ indrasūnuṣu

Compound indrasūnu -

Adverb -indrasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria