Declension table of ?indrasuta

Deva

MasculineSingularDualPlural
Nominativeindrasutaḥ indrasutau indrasutāḥ
Vocativeindrasuta indrasutau indrasutāḥ
Accusativeindrasutam indrasutau indrasutān
Instrumentalindrasutena indrasutābhyām indrasutaiḥ indrasutebhiḥ
Dativeindrasutāya indrasutābhyām indrasutebhyaḥ
Ablativeindrasutāt indrasutābhyām indrasutebhyaḥ
Genitiveindrasutasya indrasutayoḥ indrasutānām
Locativeindrasute indrasutayoḥ indrasuteṣu

Compound indrasuta -

Adverb -indrasutam -indrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria