Declension table of ?indrasurasa

Deva

MasculineSingularDualPlural
Nominativeindrasurasaḥ indrasurasau indrasurasāḥ
Vocativeindrasurasa indrasurasau indrasurasāḥ
Accusativeindrasurasam indrasurasau indrasurasān
Instrumentalindrasurasena indrasurasābhyām indrasurasaiḥ indrasurasebhiḥ
Dativeindrasurasāya indrasurasābhyām indrasurasebhyaḥ
Ablativeindrasurasāt indrasurasābhyām indrasurasebhyaḥ
Genitiveindrasurasasya indrasurasayoḥ indrasurasānām
Locativeindrasurase indrasurasayoḥ indrasuraseṣu

Compound indrasurasa -

Adverb -indrasurasam -indrasurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria