Declension table of ?indrastut

Deva

MasculineSingularDualPlural
Nominativeindrastut indrastutau indrastutaḥ
Vocativeindrastut indrastutau indrastutaḥ
Accusativeindrastutam indrastutau indrastutaḥ
Instrumentalindrastutā indrastudbhyām indrastudbhiḥ
Dativeindrastute indrastudbhyām indrastudbhyaḥ
Ablativeindrastutaḥ indrastudbhyām indrastudbhyaḥ
Genitiveindrastutaḥ indrastutoḥ indrastutām
Locativeindrastuti indrastutoḥ indrastutsu

Compound indrastut -

Adverb -indrastut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria