Declension table of ?indrasenadvitīyā

Deva

FeminineSingularDualPlural
Nominativeindrasenadvitīyā indrasenadvitīye indrasenadvitīyāḥ
Vocativeindrasenadvitīye indrasenadvitīye indrasenadvitīyāḥ
Accusativeindrasenadvitīyām indrasenadvitīye indrasenadvitīyāḥ
Instrumentalindrasenadvitīyayā indrasenadvitīyābhyām indrasenadvitīyābhiḥ
Dativeindrasenadvitīyāyai indrasenadvitīyābhyām indrasenadvitīyābhyaḥ
Ablativeindrasenadvitīyāyāḥ indrasenadvitīyābhyām indrasenadvitīyābhyaḥ
Genitiveindrasenadvitīyāyāḥ indrasenadvitīyayoḥ indrasenadvitīyānām
Locativeindrasenadvitīyāyām indrasenadvitīyayoḥ indrasenadvitīyāsu

Adverb -indrasenadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria