Declension table of ?indrasarasvatī

Deva

MasculineSingularDualPlural
Nominativeindrasarasvatīḥ indrasarasvatyā indrasarasvatyaḥ
Vocativeindrasarasvatīḥ indrasarasvati indrasarasvatyā indrasarasvatyaḥ
Accusativeindrasarasvatyam indrasarasvatyā indrasarasvatyaḥ
Instrumentalindrasarasvatyā indrasarasvatībhyām indrasarasvatībhiḥ
Dativeindrasarasvatye indrasarasvatībhyām indrasarasvatībhyaḥ
Ablativeindrasarasvatyaḥ indrasarasvatībhyām indrasarasvatībhyaḥ
Genitiveindrasarasvatyaḥ indrasarasvatyoḥ indrasarasvatīnām
Locativeindrasarasvatyi indrasarasvatyām indrasarasvatyoḥ indrasarasvatīṣu

Compound indrasarasvati - indrasarasvatī -

Adverb -indrasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria