Declension table of ?indrasakhi

Deva

NeuterSingularDualPlural
Nominativeindrasakhi indrasakhinī indrasakhīni
Vocativeindrasakhi indrasakhinī indrasakhīni
Accusativeindrasakhi indrasakhinī indrasakhīni
Instrumentalindrasakhinā indrasakhibhyām indrasakhibhiḥ
Dativeindrasakhine indrasakhibhyām indrasakhibhyaḥ
Ablativeindrasakhinaḥ indrasakhibhyām indrasakhibhyaḥ
Genitiveindrasakhinaḥ indrasakhinoḥ indrasakhīnām
Locativeindrasakhini indrasakhinoḥ indrasakhiṣu

Compound indrasakhi -

Adverb -indrasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria