Declension table of ?indrasāvarṇi

Deva

MasculineSingularDualPlural
Nominativeindrasāvarṇiḥ indrasāvarṇī indrasāvarṇayaḥ
Vocativeindrasāvarṇe indrasāvarṇī indrasāvarṇayaḥ
Accusativeindrasāvarṇim indrasāvarṇī indrasāvarṇīn
Instrumentalindrasāvarṇinā indrasāvarṇibhyām indrasāvarṇibhiḥ
Dativeindrasāvarṇaye indrasāvarṇibhyām indrasāvarṇibhyaḥ
Ablativeindrasāvarṇeḥ indrasāvarṇibhyām indrasāvarṇibhyaḥ
Genitiveindrasāvarṇeḥ indrasāvarṇyoḥ indrasāvarṇīnām
Locativeindrasāvarṇau indrasāvarṇyoḥ indrasāvarṇiṣu

Compound indrasāvarṇi -

Adverb -indrasāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria