Declension table of ?indrasārathi_ā

Deva

FeminineSingularDualPlural
Nominativeindrasārathi_ā indrasārathi_e indrasārathi_āḥ
Vocativeindrasārathi_e indrasārathi_e indrasārathi_āḥ
Accusativeindrasārathi_ām indrasārathi_e indrasārathi_āḥ
Instrumentalindrasārathi_ayā indrasārathi_ābhyām indrasārathi_ābhiḥ
Dativeindrasārathi_āyai indrasārathi_ābhyām indrasārathi_ābhyaḥ
Ablativeindrasārathi_āyāḥ indrasārathi_ābhyām indrasārathi_ābhyaḥ
Genitiveindrasārathi_āyāḥ indrasārathi_ayoḥ indrasārathi_ānām
Locativeindrasārathi_āyām indrasārathi_ayoḥ indrasārathi_āsu

Adverb -indrasārathi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria