Declension table of ?indrasārathi

Deva

NeuterSingularDualPlural
Nominativeindrasārathi indrasārathinī indrasārathīni
Vocativeindrasārathi indrasārathinī indrasārathīni
Accusativeindrasārathi indrasārathinī indrasārathīni
Instrumentalindrasārathinā indrasārathibhyām indrasārathibhiḥ
Dativeindrasārathine indrasārathibhyām indrasārathibhyaḥ
Ablativeindrasārathinaḥ indrasārathibhyām indrasārathibhyaḥ
Genitiveindrasārathinaḥ indrasārathinoḥ indrasārathīnām
Locativeindrasārathini indrasārathinoḥ indrasārathiṣu

Compound indrasārathi -

Adverb -indrasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria