Declension table of ?indrasandhā

Deva

FeminineSingularDualPlural
Nominativeindrasandhā indrasandhe indrasandhāḥ
Vocativeindrasandhe indrasandhe indrasandhāḥ
Accusativeindrasandhām indrasandhe indrasandhāḥ
Instrumentalindrasandhayā indrasandhābhyām indrasandhābhiḥ
Dativeindrasandhāyai indrasandhābhyām indrasandhābhyaḥ
Ablativeindrasandhāyāḥ indrasandhābhyām indrasandhābhyaḥ
Genitiveindrasandhāyāḥ indrasandhayoḥ indrasandhānām
Locativeindrasandhāyām indrasandhayoḥ indrasandhāsu

Adverb -indrasandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria