Declension table of ?indrapurohitā

Deva

FeminineSingularDualPlural
Nominativeindrapurohitā indrapurohite indrapurohitāḥ
Vocativeindrapurohite indrapurohite indrapurohitāḥ
Accusativeindrapurohitām indrapurohite indrapurohitāḥ
Instrumentalindrapurohitayā indrapurohitābhyām indrapurohitābhiḥ
Dativeindrapurohitāyai indrapurohitābhyām indrapurohitābhyaḥ
Ablativeindrapurohitāyāḥ indrapurohitābhyām indrapurohitābhyaḥ
Genitiveindrapurohitāyāḥ indrapurohitayoḥ indrapurohitānām
Locativeindrapurohitāyām indrapurohitayoḥ indrapurohitāsu

Adverb -indrapurohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria