Declension table of ?indrapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeindrapuṣpikā indrapuṣpike indrapuṣpikāḥ
Vocativeindrapuṣpike indrapuṣpike indrapuṣpikāḥ
Accusativeindrapuṣpikām indrapuṣpike indrapuṣpikāḥ
Instrumentalindrapuṣpikayā indrapuṣpikābhyām indrapuṣpikābhiḥ
Dativeindrapuṣpikāyai indrapuṣpikābhyām indrapuṣpikābhyaḥ
Ablativeindrapuṣpikāyāḥ indrapuṣpikābhyām indrapuṣpikābhyaḥ
Genitiveindrapuṣpikāyāḥ indrapuṣpikayoḥ indrapuṣpikāṇām
Locativeindrapuṣpikāyām indrapuṣpikayoḥ indrapuṣpikāsu

Adverb -indrapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria