Declension table of ?indrapuṣpī

Deva

FeminineSingularDualPlural
Nominativeindrapuṣpī indrapuṣpyau indrapuṣpyaḥ
Vocativeindrapuṣpi indrapuṣpyau indrapuṣpyaḥ
Accusativeindrapuṣpīm indrapuṣpyau indrapuṣpīḥ
Instrumentalindrapuṣpyā indrapuṣpībhyām indrapuṣpībhiḥ
Dativeindrapuṣpyai indrapuṣpībhyām indrapuṣpībhyaḥ
Ablativeindrapuṣpyāḥ indrapuṣpībhyām indrapuṣpībhyaḥ
Genitiveindrapuṣpyāḥ indrapuṣpyoḥ indrapuṣpīṇām
Locativeindrapuṣpyām indrapuṣpyoḥ indrapuṣpīṣu

Compound indrapuṣpi - indrapuṣpī -

Adverb -indrapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria