Declension table of ?indrapuṣpa

Deva

MasculineSingularDualPlural
Nominativeindrapuṣpaḥ indrapuṣpau indrapuṣpāḥ
Vocativeindrapuṣpa indrapuṣpau indrapuṣpāḥ
Accusativeindrapuṣpam indrapuṣpau indrapuṣpān
Instrumentalindrapuṣpeṇa indrapuṣpābhyām indrapuṣpaiḥ indrapuṣpebhiḥ
Dativeindrapuṣpāya indrapuṣpābhyām indrapuṣpebhyaḥ
Ablativeindrapuṣpāt indrapuṣpābhyām indrapuṣpebhyaḥ
Genitiveindrapuṣpasya indrapuṣpayoḥ indrapuṣpāṇām
Locativeindrapuṣpe indrapuṣpayoḥ indrapuṣpeṣu

Compound indrapuṣpa -

Adverb -indrapuṣpam -indrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria