Declension table of ?indraprayāṇa

Deva

NeuterSingularDualPlural
Nominativeindraprayāṇam indraprayāṇe indraprayāṇāni
Vocativeindraprayāṇa indraprayāṇe indraprayāṇāni
Accusativeindraprayāṇam indraprayāṇe indraprayāṇāni
Instrumentalindraprayāṇena indraprayāṇābhyām indraprayāṇaiḥ
Dativeindraprayāṇāya indraprayāṇābhyām indraprayāṇebhyaḥ
Ablativeindraprayāṇāt indraprayāṇābhyām indraprayāṇebhyaḥ
Genitiveindraprayāṇasya indraprayāṇayoḥ indraprayāṇānām
Locativeindraprayāṇe indraprayāṇayoḥ indraprayāṇeṣu

Compound indraprayāṇa -

Adverb -indraprayāṇam -indraprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria