Declension table of ?indraprasūta

Deva

MasculineSingularDualPlural
Nominativeindraprasūtaḥ indraprasūtau indraprasūtāḥ
Vocativeindraprasūta indraprasūtau indraprasūtāḥ
Accusativeindraprasūtam indraprasūtau indraprasūtān
Instrumentalindraprasūtena indraprasūtābhyām indraprasūtaiḥ indraprasūtebhiḥ
Dativeindraprasūtāya indraprasūtābhyām indraprasūtebhyaḥ
Ablativeindraprasūtāt indraprasūtābhyām indraprasūtebhyaḥ
Genitiveindraprasūtasya indraprasūtayoḥ indraprasūtānām
Locativeindraprasūte indraprasūtayoḥ indraprasūteṣu

Compound indraprasūta -

Adverb -indraprasūtam -indraprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria