Declension table of indraprastha

Deva

NeuterSingularDualPlural
Nominativeindraprastham indraprasthe indraprasthāni
Vocativeindraprastha indraprasthe indraprasthāni
Accusativeindraprastham indraprasthe indraprasthāni
Instrumentalindraprasthena indraprasthābhyām indraprasthaiḥ
Dativeindraprasthāya indraprasthābhyām indraprasthebhyaḥ
Ablativeindraprasthāt indraprasthābhyām indraprasthebhyaḥ
Genitiveindraprasthasya indraprasthayoḥ indraprasthānām
Locativeindraprasthe indraprasthayoḥ indraprastheṣu

Compound indraprastha -

Adverb -indraprastham -indraprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria