Declension table of ?indraparṇī

Deva

FeminineSingularDualPlural
Nominativeindraparṇī indraparṇyau indraparṇyaḥ
Vocativeindraparṇi indraparṇyau indraparṇyaḥ
Accusativeindraparṇīm indraparṇyau indraparṇīḥ
Instrumentalindraparṇyā indraparṇībhyām indraparṇībhiḥ
Dativeindraparṇyai indraparṇībhyām indraparṇībhyaḥ
Ablativeindraparṇyāḥ indraparṇībhyām indraparṇībhyaḥ
Genitiveindraparṇyāḥ indraparṇyoḥ indraparṇīnām
Locativeindraparṇyām indraparṇyoḥ indraparṇīṣu

Compound indraparṇi - indraparṇī -

Adverb -indraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria