Declension table of indrapālita

Deva

MasculineSingularDualPlural
Nominativeindrapālitaḥ indrapālitau indrapālitāḥ
Vocativeindrapālita indrapālitau indrapālitāḥ
Accusativeindrapālitam indrapālitau indrapālitān
Instrumentalindrapālitena indrapālitābhyām indrapālitaiḥ indrapālitebhiḥ
Dativeindrapālitāya indrapālitābhyām indrapālitebhyaḥ
Ablativeindrapālitāt indrapālitābhyām indrapālitebhyaḥ
Genitiveindrapālitasya indrapālitayoḥ indrapālitānām
Locativeindrapālite indrapālitayoḥ indrapāliteṣu

Compound indrapālita -

Adverb -indrapālitam -indrapālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria