Declension table of ?indrapāla

Deva

MasculineSingularDualPlural
Nominativeindrapālaḥ indrapālau indrapālāḥ
Vocativeindrapāla indrapālau indrapālāḥ
Accusativeindrapālam indrapālau indrapālān
Instrumentalindrapālena indrapālābhyām indrapālaiḥ indrapālebhiḥ
Dativeindrapālāya indrapālābhyām indrapālebhyaḥ
Ablativeindrapālāt indrapālābhyām indrapālebhyaḥ
Genitiveindrapālasya indrapālayoḥ indrapālānām
Locativeindrapāle indrapālayoḥ indrapāleṣu

Compound indrapāla -

Adverb -indrapālam -indrapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria