Declension table of ?indranīlaka

Deva

MasculineSingularDualPlural
Nominativeindranīlakaḥ indranīlakau indranīlakāḥ
Vocativeindranīlaka indranīlakau indranīlakāḥ
Accusativeindranīlakam indranīlakau indranīlakān
Instrumentalindranīlakena indranīlakābhyām indranīlakaiḥ indranīlakebhiḥ
Dativeindranīlakāya indranīlakābhyām indranīlakebhyaḥ
Ablativeindranīlakāt indranīlakābhyām indranīlakebhyaḥ
Genitiveindranīlakasya indranīlakayoḥ indranīlakānām
Locativeindranīlake indranīlakayoḥ indranīlakeṣu

Compound indranīlaka -

Adverb -indranīlakam -indranīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria