Declension table of ?indramahotsava

Deva

MasculineSingularDualPlural
Nominativeindramahotsavaḥ indramahotsavau indramahotsavāḥ
Vocativeindramahotsava indramahotsavau indramahotsavāḥ
Accusativeindramahotsavam indramahotsavau indramahotsavān
Instrumentalindramahotsavena indramahotsavābhyām indramahotsavaiḥ indramahotsavebhiḥ
Dativeindramahotsavāya indramahotsavābhyām indramahotsavebhyaḥ
Ablativeindramahotsavāt indramahotsavābhyām indramahotsavebhyaḥ
Genitiveindramahotsavasya indramahotsavayoḥ indramahotsavānām
Locativeindramahotsave indramahotsavayoḥ indramahotsaveṣu

Compound indramahotsava -

Adverb -indramahotsavam -indramahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria