Declension table of ?indramaghaśrī

Deva

FeminineSingularDualPlural
Nominativeindramaghaśrīḥ indramaghaśriyau indramaghaśriyaḥ
Vocativeindramaghaśrīḥ indramaghaśriyau indramaghaśriyaḥ
Accusativeindramaghaśriyam indramaghaśriyau indramaghaśriyaḥ
Instrumentalindramaghaśriyā indramaghaśrībhyām indramaghaśrībhiḥ
Dativeindramaghaśriyai indramaghaśriye indramaghaśrībhyām indramaghaśrībhyaḥ
Ablativeindramaghaśriyāḥ indramaghaśriyaḥ indramaghaśrībhyām indramaghaśrībhyaḥ
Genitiveindramaghaśriyāḥ indramaghaśriyaḥ indramaghaśriyoḥ indramaghaśrīṇām indramaghaśriyām
Locativeindramaghaśriyi indramaghaśriyām indramaghaśriyoḥ indramaghaśrīṣu

Compound indramaghaśrī -

Adverb -indramaghaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria