Declension table of ?indramada

Deva

MasculineSingularDualPlural
Nominativeindramadaḥ indramadau indramadāḥ
Vocativeindramada indramadau indramadāḥ
Accusativeindramadam indramadau indramadān
Instrumentalindramadena indramadābhyām indramadaiḥ indramadebhiḥ
Dativeindramadāya indramadābhyām indramadebhyaḥ
Ablativeindramadāt indramadābhyām indramadebhyaḥ
Genitiveindramadasya indramadayoḥ indramadānām
Locativeindramade indramadayoḥ indramadeṣu

Compound indramada -

Adverb -indramadam -indramadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria