Declension table of ?indramādanā

Deva

FeminineSingularDualPlural
Nominativeindramādanā indramādane indramādanāḥ
Vocativeindramādane indramādane indramādanāḥ
Accusativeindramādanām indramādane indramādanāḥ
Instrumentalindramādanayā indramādanābhyām indramādanābhiḥ
Dativeindramādanāyai indramādanābhyām indramādanābhyaḥ
Ablativeindramādanāyāḥ indramādanābhyām indramādanābhyaḥ
Genitiveindramādanāyāḥ indramādanayoḥ indramādanānām
Locativeindramādanāyām indramādanayoḥ indramādanāsu

Adverb -indramādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria