Declension table of ?indramādana

Deva

NeuterSingularDualPlural
Nominativeindramādanam indramādane indramādanāni
Vocativeindramādana indramādane indramādanāni
Accusativeindramādanam indramādane indramādanāni
Instrumentalindramādanena indramādanābhyām indramādanaiḥ
Dativeindramādanāya indramādanābhyām indramādanebhyaḥ
Ablativeindramādanāt indramādanābhyām indramādanebhyaḥ
Genitiveindramādanasya indramādanayoḥ indramādanānām
Locativeindramādane indramādanayoḥ indramādaneṣu

Compound indramādana -

Adverb -indramādanam -indramādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria