Declension table of ?indramādana

Deva

MasculineSingularDualPlural
Nominativeindramādanaḥ indramādanau indramādanāḥ
Vocativeindramādana indramādanau indramādanāḥ
Accusativeindramādanam indramādanau indramādanān
Instrumentalindramādanena indramādanābhyām indramādanaiḥ indramādanebhiḥ
Dativeindramādanāya indramādanābhyām indramādanebhyaḥ
Ablativeindramādanāt indramādanābhyām indramādanebhyaḥ
Genitiveindramādanasya indramādanayoḥ indramādanānām
Locativeindramādane indramādanayoḥ indramādaneṣu

Compound indramādana -

Adverb -indramādanam -indramādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria