Declension table of ?indralokāgamana

Deva

NeuterSingularDualPlural
Nominativeindralokāgamanam indralokāgamane indralokāgamanāni
Vocativeindralokāgamana indralokāgamane indralokāgamanāni
Accusativeindralokāgamanam indralokāgamane indralokāgamanāni
Instrumentalindralokāgamanena indralokāgamanābhyām indralokāgamanaiḥ
Dativeindralokāgamanāya indralokāgamanābhyām indralokāgamanebhyaḥ
Ablativeindralokāgamanāt indralokāgamanābhyām indralokāgamanebhyaḥ
Genitiveindralokāgamanasya indralokāgamanayoḥ indralokāgamanānām
Locativeindralokāgamane indralokāgamanayoḥ indralokāgamaneṣu

Compound indralokāgamana -

Adverb -indralokāgamanam -indralokāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria